अथ स्वातन्त्र्ययत्नविचारेउपायेषु

तन्त्रसादनविचारः।

स्वातन्त्र्यायौद्योगिकतन्त्रस्य त्वरिततरसादनमुद्दिश्यापि समुद्यमः कर्तुं शक्यते। एतद्विषये महता गणितज्ञेन केनचित्प्रेरिता जनाः। स लेखमेकं चकार। औद्योगिकसमाजस्तस्य भविष्यच्चेति नाम।

इदं तन्त्रं दिने दिने सुशक्ततरं जायते। जनानात्मवशे करोति। पृथिवीं नाशयति च। अतस्तस्य शीघ्रं सादनं श्रेयः।

इति तन्त्रसादनविचारः।