अथ स्वातन्त्र्ययत्नविचारेउपायेषु

आदरोपायाः।

परेषामनुकलत्वमवाप्तुं तेषामस्मास्वादरः स्यात्। अस्माकं स्त्रीबालविस्रम्भणाय च। स यथा प्राप्तव्यस्तदुपायाः कथ्यन्ते।

उन्नते स्थाने गृहाणि कार्याणि। भित्तयः सुधामयाः स्युः। गृहच्छदिः प्रस्तरैरिष्टकाभिर्वा कृता स्यान्न तु तृणादिकैः केवलम्। औद्योगिकतन्त्राद्यत्किमपि गृह्यते न तु नूतनान्याविष्कृतानि द्रव्याणि ग्राह्याणि। विशेषतो यानि पृथिव्यां गभीरं छिद्रं कृत्वा लब्धेन सर्पिषा क्रियन्ते। ये वदन्ति वयं प्रकृतिजीविन इति तेषां समीपे चित्रवर्णानां नव्यद्रव्यानां दर्शनेन यादृश आदरभङ्गो भवति स नान्यथा भवितुं शक्नोति। अथास्माकं वस्त्राणि शुचीनि स्युः। मुखे संस्कृता वाणी स्यात्। यानि व्रतानि धृतानि तानि सम्यक्पालनीयानि।

अन्येऽपि बहव उपायाश्चिन्तयितुं शक्याः। पुनश्च यद्यादरो न जन्यते परेषु तर्हि भयं स्यान्नान्यो भावः श्रेयान्।

इत्यादरोपायाः।